A 416-22 Nānāmuhūrtavacanasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/22
Title: Nānāmuhūrtavacanasaṅgraha
Dimensions: 21 x 9.9 cm x 20 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/638
Remarks:


Reel No. A 416-22 MTM Inventory No.: 45679

Title Nānāmuhurtavacanasaṃgraha

Remarks = paṃcaviṃśatikā

Author Lāhnidatta

Subject Jyotiṣa

Language Sanskrit

Text Features Muhūrttkathana

Manuscript Details

Script Newari

Material Thyāsaphu

State complete

Size 21.0 x 9.5 cm

Folios 8+

Foliation 6

Place of Deposit NAK

Accession No. 5/638(a)

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || || 

revaty uttararohiṇīmṛgamaghāmūlānurādhā⟪ḍhā⟫ kara,

svātīṣu (2) pramadātulā mithunago lagne vivāhaḥ śubhaḥ ||

māsā phālgunamāghamārgaśucayo jyeṣṭhas tathā (3)mādhavaḥ

śas tāḥ saumyadinaṃ tathaiva tithayo riktā kuhūvarjitāḥ || 1 || iti vivāhakarmmaṇi || 

(4)pūrvāpuṣyapunarvvasuttaramṛgāmaitrāśvihastatrayaṃ

rohiṇyā śravaṇaṃ dvirāgamavidhau mūlaṃ (5) dhaniṣṭhā tathā |

kuṃbhājāliravau ca varṣamasamaṃ tyaktvā kujārkaṃtula

kanyāmanmathamīnacāpa(6)makarālagnāni yātrā tithiḥ || 2 || (!)(exp.2:1–6)

End

bālānāṃ śubhakarmmaśasta samayajñānaṃ kiloktyākṛtaṃ

ślokā sarvvasusārasaṃgrahayu(3)tā ślokā caturviṃśatiḥ ||

pūrvvācāryakṛtān vilokya bahuso jyotir nivaṃdhān bahu(4)n

naika śrīpatipādapadmamadhupaḥ śrīḥ lāhnidattaḥ kṛti || 25 || (fol. 14r2–4)

Colophon

iti lāhnidattapaṃca(5)viṃśatikā samāptāḥ || śubhaṃ || || (fol. 14r4–5)

Microfilm Details

Reel No. A 416/22(a)

Date of Filming 30-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-05-2005

Bibliography