A 416-22 Nānāmuhūrtavacanasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 416/22
Title: Nānāmuhūrtavacanasaṅgraha
Dimensions: 21 x 9.9 cm x 20 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/638
Remarks:
Reel No. A 416-22 MTM Inventory No.: 45679
Title Nānāmuhurtavacanasaṃgraha
Remarks = paṃcaviṃśatikā
Author Lāhnidatta
Subject Jyotiṣa
Language Sanskrit
Text Features Muhūrttkathana
Manuscript Details
Script Newari
Material Thyāsaphu
State complete
Size 21.0 x 9.5 cm
Folios 8+
Foliation 6
Place of Deposit NAK
Accession No. 5/638(a)
Manuscript Features
Stamp Nepal National Library,
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
revaty uttararohiṇīmṛgamaghāmūlānurādhā⟪ḍhā⟫ kara,
svātīṣu (2) pramadātulā mithunago lagne vivāhaḥ śubhaḥ ||
māsā phālgunamāghamārgaśucayo jyeṣṭhas tathā (3)mādhavaḥ
śas tāḥ saumyadinaṃ tathaiva tithayo riktā kuhūvarjitāḥ || 1 || iti vivāhakarmmaṇi ||
(4)pūrvāpuṣyapunarvvasuttaramṛgāmaitrāśvihastatrayaṃ
rohiṇyā śravaṇaṃ dvirāgamavidhau mūlaṃ (5) dhaniṣṭhā tathā |
kuṃbhājāliravau ca varṣamasamaṃ tyaktvā kujārkaṃtula
kanyāmanmathamīnacāpa(6)makarālagnāni yātrā tithiḥ || 2 || (!)(exp.2:1–6)
End
bālānāṃ śubhakarmmaśasta samayajñānaṃ kiloktyākṛtaṃ
ślokā sarvvasusārasaṃgrahayu(3)tā ślokā caturviṃśatiḥ ||
pūrvvācāryakṛtān vilokya bahuso jyotir nivaṃdhān bahu(4)n
naika śrīpatipādapadmamadhupaḥ śrīḥ lāhnidattaḥ kṛti || 25 || (fol. 14r2–4)
Colophon
iti lāhnidattapaṃca(5)viṃśatikā samāptāḥ || śubhaṃ || || (fol. 14r4–5)
Microfilm Details
Reel No. A 416/22(a)
Date of Filming 30-07-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 17-05-2005
Bibliography